आस्तरण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आस्तरणः
आस्तरणौ
आस्तरणाः
सम्बोधन
आस्तरण
आस्तरणौ
आस्तरणाः
द्वितीया
आस्तरणम्
आस्तरणौ
आस्तरणान्
तृतीया
आस्तरणेन
आस्तरणाभ्याम्
आस्तरणैः
चतुर्थी
आस्तरणाय
आस्तरणाभ्याम्
आस्तरणेभ्यः
पञ्चमी
आस्तरणात् / आस्तरणाद्
आस्तरणाभ्याम्
आस्तरणेभ्यः
षष्ठी
आस्तरणस्य
आस्तरणयोः
आस्तरणानाम्
सप्तमी
आस्तरणे
आस्तरणयोः
आस्तरणेषु
 
एक
द्वि
बहु
प्रथमा
आस्तरणः
आस्तरणौ
आस्तरणाः
सम्बोधन
आस्तरण
आस्तरणौ
आस्तरणाः
द्वितीया
आस्तरणम्
आस्तरणौ
आस्तरणान्
तृतीया
आस्तरणेन
आस्तरणाभ्याम्
आस्तरणैः
चतुर्थी
आस्तरणाय
आस्तरणाभ्याम्
आस्तरणेभ्यः
पञ्चमी
आस्तरणात् / आस्तरणाद्
आस्तरणाभ्याम्
आस्तरणेभ्यः
षष्ठी
आस्तरणस्य
आस्तरणयोः
आस्तरणानाम्
सप्तमी
आस्तरणे
आस्तरणयोः
आस्तरणेषु


अन्याः