आसित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आसितः
आसितौ
आसिताः
सम्बोधन
आसित
आसितौ
आसिताः
द्वितीया
आसितम्
आसितौ
आसितान्
तृतीया
आसितेन
आसिताभ्याम्
आसितैः
चतुर्थी
आसिताय
आसिताभ्याम्
आसितेभ्यः
पञ्चमी
आसितात् / आसिताद्
आसिताभ्याम्
आसितेभ्यः
षष्ठी
आसितस्य
आसितयोः
आसितानाम्
सप्तमी
आसिते
आसितयोः
आसितेषु
 
एक
द्वि
बहु
प्रथमा
आसितः
आसितौ
आसिताः
सम्बोधन
आसित
आसितौ
आसिताः
द्वितीया
आसितम्
आसितौ
आसितान्
तृतीया
आसितेन
आसिताभ्याम्
आसितैः
चतुर्थी
आसिताय
आसिताभ्याम्
आसितेभ्यः
पञ्चमी
आसितात् / आसिताद्
आसिताभ्याम्
आसितेभ्यः
षष्ठी
आसितस्य
आसितयोः
आसितानाम्
सप्तमी
आसिते
आसितयोः
आसितेषु


अन्याः