आसादयमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आसादयमानः
आसादयमानौ
आसादयमानाः
सम्बोधन
आसादयमान
आसादयमानौ
आसादयमानाः
द्वितीया
आसादयमानम्
आसादयमानौ
आसादयमानान्
तृतीया
आसादयमानेन
आसादयमानाभ्याम्
आसादयमानैः
चतुर्थी
आसादयमानाय
आसादयमानाभ्याम्
आसादयमानेभ्यः
पञ्चमी
आसादयमानात् / आसादयमानाद्
आसादयमानाभ्याम्
आसादयमानेभ्यः
षष्ठी
आसादयमानस्य
आसादयमानयोः
आसादयमानानाम्
सप्तमी
आसादयमाने
आसादयमानयोः
आसादयमानेषु
 
एक
द्वि
बहु
प्रथमा
आसादयमानः
आसादयमानौ
आसादयमानाः
सम्बोधन
आसादयमान
आसादयमानौ
आसादयमानाः
द्वितीया
आसादयमानम्
आसादयमानौ
आसादयमानान्
तृतीया
आसादयमानेन
आसादयमानाभ्याम्
आसादयमानैः
चतुर्थी
आसादयमानाय
आसादयमानाभ्याम्
आसादयमानेभ्यः
पञ्चमी
आसादयमानात् / आसादयमानाद्
आसादयमानाभ्याम्
आसादयमानेभ्यः
षष्ठी
आसादयमानस्य
आसादयमानयोः
आसादयमानानाम्
सप्तमी
आसादयमाने
आसादयमानयोः
आसादयमानेषु


अन्याः