आसनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आसनीयः
आसनीयौ
आसनीयाः
सम्बोधन
आसनीय
आसनीयौ
आसनीयाः
द्वितीया
आसनीयम्
आसनीयौ
आसनीयान्
तृतीया
आसनीयेन
आसनीयाभ्याम्
आसनीयैः
चतुर्थी
आसनीयाय
आसनीयाभ्याम्
आसनीयेभ्यः
पञ्चमी
आसनीयात् / आसनीयाद्
आसनीयाभ्याम्
आसनीयेभ्यः
षष्ठी
आसनीयस्य
आसनीययोः
आसनीयानाम्
सप्तमी
आसनीये
आसनीययोः
आसनीयेषु
 
एक
द्वि
बहु
प्रथमा
आसनीयः
आसनीयौ
आसनीयाः
सम्बोधन
आसनीय
आसनीयौ
आसनीयाः
द्वितीया
आसनीयम्
आसनीयौ
आसनीयान्
तृतीया
आसनीयेन
आसनीयाभ्याम्
आसनीयैः
चतुर्थी
आसनीयाय
आसनीयाभ्याम्
आसनीयेभ्यः
पञ्चमी
आसनीयात् / आसनीयाद्
आसनीयाभ्याम्
आसनीयेभ्यः
षष्ठी
आसनीयस्य
आसनीययोः
आसनीयानाम्
सप्तमी
आसनीये
आसनीययोः
आसनीयेषु


अन्याः