आसदितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आसदितव्यः
आसदितव्यौ
आसदितव्याः
सम्बोधन
आसदितव्य
आसदितव्यौ
आसदितव्याः
द्वितीया
आसदितव्यम्
आसदितव्यौ
आसदितव्यान्
तृतीया
आसदितव्येन
आसदितव्याभ्याम्
आसदितव्यैः
चतुर्थी
आसदितव्याय
आसदितव्याभ्याम्
आसदितव्येभ्यः
पञ्चमी
आसदितव्यात् / आसदितव्याद्
आसदितव्याभ्याम्
आसदितव्येभ्यः
षष्ठी
आसदितव्यस्य
आसदितव्ययोः
आसदितव्यानाम्
सप्तमी
आसदितव्ये
आसदितव्ययोः
आसदितव्येषु
 
एक
द्वि
बहु
प्रथमा
आसदितव्यः
आसदितव्यौ
आसदितव्याः
सम्बोधन
आसदितव्य
आसदितव्यौ
आसदितव्याः
द्वितीया
आसदितव्यम्
आसदितव्यौ
आसदितव्यान्
तृतीया
आसदितव्येन
आसदितव्याभ्याम्
आसदितव्यैः
चतुर्थी
आसदितव्याय
आसदितव्याभ्याम्
आसदितव्येभ्यः
पञ्चमी
आसदितव्यात् / आसदितव्याद्
आसदितव्याभ्याम्
आसदितव्येभ्यः
षष्ठी
आसदितव्यस्य
आसदितव्ययोः
आसदितव्यानाम्
सप्तमी
आसदितव्ये
आसदितव्ययोः
आसदितव्येषु


अन्याः