आषक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आषकः
आषकौ
आषकाः
सम्बोधन
आषक
आषकौ
आषकाः
द्वितीया
आषकम्
आषकौ
आषकान्
तृतीया
आषकेण
आषकाभ्याम्
आषकैः
चतुर्थी
आषकाय
आषकाभ्याम्
आषकेभ्यः
पञ्चमी
आषकात् / आषकाद्
आषकाभ्याम्
आषकेभ्यः
षष्ठी
आषकस्य
आषकयोः
आषकाणाम्
सप्तमी
आषके
आषकयोः
आषकेषु
 
एक
द्वि
बहु
प्रथमा
आषकः
आषकौ
आषकाः
सम्बोधन
आषक
आषकौ
आषकाः
द्वितीया
आषकम्
आषकौ
आषकान्
तृतीया
आषकेण
आषकाभ्याम्
आषकैः
चतुर्थी
आषकाय
आषकाभ्याम्
आषकेभ्यः
पञ्चमी
आषकात् / आषकाद्
आषकाभ्याम्
आषकेभ्यः
षष्ठी
आषकस्य
आषकयोः
आषकाणाम्
सप्तमी
आषके
आषकयोः
आषकेषु


अन्याः