आश्वेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आश्वेयः
आश्वेयौ
आश्वेयाः
सम्बोधन
आश्वेय
आश्वेयौ
आश्वेयाः
द्वितीया
आश्वेयम्
आश्वेयौ
आश्वेयान्
तृतीया
आश्वेयेन
आश्वेयाभ्याम्
आश्वेयैः
चतुर्थी
आश्वेयाय
आश्वेयाभ्याम्
आश्वेयेभ्यः
पञ्चमी
आश्वेयात् / आश्वेयाद्
आश्वेयाभ्याम्
आश्वेयेभ्यः
षष्ठी
आश्वेयस्य
आश्वेययोः
आश्वेयानाम्
सप्तमी
आश्वेये
आश्वेययोः
आश्वेयेषु
 
एक
द्वि
बहु
प्रथमा
आश्वेयः
आश्वेयौ
आश्वेयाः
सम्बोधन
आश्वेय
आश्वेयौ
आश्वेयाः
द्वितीया
आश्वेयम्
आश्वेयौ
आश्वेयान्
तृतीया
आश्वेयेन
आश्वेयाभ्याम्
आश्वेयैः
चतुर्थी
आश्वेयाय
आश्वेयाभ्याम्
आश्वेयेभ्यः
पञ्चमी
आश्वेयात् / आश्वेयाद्
आश्वेयाभ्याम्
आश्वेयेभ्यः
षष्ठी
आश्वेयस्य
आश्वेययोः
आश्वेयानाम्
सप्तमी
आश्वेये
आश्वेययोः
आश्वेयेषु