आश्वलक्षणिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आश्वलक्षणिकः
आश्वलक्षणिकौ
आश्वलक्षणिकाः
सम्बोधन
आश्वलक्षणिक
आश्वलक्षणिकौ
आश्वलक्षणिकाः
द्वितीया
आश्वलक्षणिकम्
आश्वलक्षणिकौ
आश्वलक्षणिकान्
तृतीया
आश्वलक्षणिकेन
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकैः
चतुर्थी
आश्वलक्षणिकाय
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकेभ्यः
पञ्चमी
आश्वलक्षणिकात् / आश्वलक्षणिकाद्
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकेभ्यः
षष्ठी
आश्वलक्षणिकस्य
आश्वलक्षणिकयोः
आश्वलक्षणिकानाम्
सप्तमी
आश्वलक्षणिके
आश्वलक्षणिकयोः
आश्वलक्षणिकेषु
 
एक
द्वि
बहु
प्रथमा
आश्वलक्षणिकः
आश्वलक्षणिकौ
आश्वलक्षणिकाः
सम्बोधन
आश्वलक्षणिक
आश्वलक्षणिकौ
आश्वलक्षणिकाः
द्वितीया
आश्वलक्षणिकम्
आश्वलक्षणिकौ
आश्वलक्षणिकान्
तृतीया
आश्वलक्षणिकेन
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकैः
चतुर्थी
आश्वलक्षणिकाय
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकेभ्यः
पञ्चमी
आश्वलक्षणिकात् / आश्वलक्षणिकाद्
आश्वलक्षणिकाभ्याम्
आश्वलक्षणिकेभ्यः
षष्ठी
आश्वलक्षणिकस्य
आश्वलक्षणिकयोः
आश्वलक्षणिकानाम्
सप्तमी
आश्वलक्षणिके
आश्वलक्षणिकयोः
आश्वलक्षणिकेषु


अन्याः