आश्मरथ्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आश्मरथ्यः
आश्मरथ्यौ
आश्मरथ्याः
सम्बोधन
आश्मरथ्य
आश्मरथ्यौ
आश्मरथ्याः
द्वितीया
आश्मरथ्यम्
आश्मरथ्यौ
आश्मरथ्यान्
तृतीया
आश्मरथ्येन
आश्मरथ्याभ्याम्
आश्मरथ्यैः
चतुर्थी
आश्मरथ्याय
आश्मरथ्याभ्याम्
आश्मरथ्येभ्यः
पञ्चमी
आश्मरथ्यात् / आश्मरथ्याद्
आश्मरथ्याभ्याम्
आश्मरथ्येभ्यः
षष्ठी
आश्मरथ्यस्य
आश्मरथ्ययोः
आश्मरथ्यानाम्
सप्तमी
आश्मरथ्ये
आश्मरथ्ययोः
आश्मरथ्येषु
 
एक
द्वि
बहु
प्रथमा
आश्मरथ्यः
आश्मरथ्यौ
आश्मरथ्याः
सम्बोधन
आश्मरथ्य
आश्मरथ्यौ
आश्मरथ्याः
द्वितीया
आश्मरथ्यम्
आश्मरथ्यौ
आश्मरथ्यान्
तृतीया
आश्मरथ्येन
आश्मरथ्याभ्याम्
आश्मरथ्यैः
चतुर्थी
आश्मरथ्याय
आश्मरथ्याभ्याम्
आश्मरथ्येभ्यः
पञ्चमी
आश्मरथ्यात् / आश्मरथ्याद्
आश्मरथ्याभ्याम्
आश्मरथ्येभ्यः
षष्ठी
आश्मरथ्यस्य
आश्मरथ्ययोः
आश्मरथ्यानाम्
सप्तमी
आश्मरथ्ये
आश्मरथ्ययोः
आश्मरथ्येषु