आशासितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आशासितव्यः
आशासितव्यौ
आशासितव्याः
सम्बोधन
आशासितव्य
आशासितव्यौ
आशासितव्याः
द्वितीया
आशासितव्यम्
आशासितव्यौ
आशासितव्यान्
तृतीया
आशासितव्येन
आशासितव्याभ्याम्
आशासितव्यैः
चतुर्थी
आशासितव्याय
आशासितव्याभ्याम्
आशासितव्येभ्यः
पञ्चमी
आशासितव्यात् / आशासितव्याद्
आशासितव्याभ्याम्
आशासितव्येभ्यः
षष्ठी
आशासितव्यस्य
आशासितव्ययोः
आशासितव्यानाम्
सप्तमी
आशासितव्ये
आशासितव्ययोः
आशासितव्येषु
 
एक
द्वि
बहु
प्रथमा
आशासितव्यः
आशासितव्यौ
आशासितव्याः
सम्बोधन
आशासितव्य
आशासितव्यौ
आशासितव्याः
द्वितीया
आशासितव्यम्
आशासितव्यौ
आशासितव्यान्
तृतीया
आशासितव्येन
आशासितव्याभ्याम्
आशासितव्यैः
चतुर्थी
आशासितव्याय
आशासितव्याभ्याम्
आशासितव्येभ्यः
पञ्चमी
आशासितव्यात् / आशासितव्याद्
आशासितव्याभ्याम्
आशासितव्येभ्यः
षष्ठी
आशासितव्यस्य
आशासितव्ययोः
आशासितव्यानाम्
सप्तमी
आशासितव्ये
आशासितव्ययोः
आशासितव्येषु


अन्याः