आशन शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आशनः
आशनौ
आशनाः
सम्बोधन
आशन
आशनौ
आशनाः
द्वितीया
आशनम्
आशनौ
आशनान्
तृतीया
आशनेन
आशनाभ्याम्
आशनैः
चतुर्थी
आशनाय
आशनाभ्याम्
आशनेभ्यः
पञ्चमी
आशनात् / आशनाद्
आशनाभ्याम्
आशनेभ्यः
षष्ठी
आशनस्य
आशनयोः
आशनानाम्
सप्तमी
आशने
आशनयोः
आशनेषु
 
एक
द्वि
बहु
प्रथमा
आशनः
आशनौ
आशनाः
सम्बोधन
आशन
आशनौ
आशनाः
द्वितीया
आशनम्
आशनौ
आशनान्
तृतीया
आशनेन
आशनाभ्याम्
आशनैः
चतुर्थी
आशनाय
आशनाभ्याम्
आशनेभ्यः
पञ्चमी
आशनात् / आशनाद्
आशनाभ्याम्
आशनेभ्यः
षष्ठी
आशनस्य
आशनयोः
आशनानाम्
सप्तमी
आशने
आशनयोः
आशनेषु


अन्याः