आवेश शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आवेशः
आवेशौ
आवेशाः
सम्बोधन
आवेश
आवेशौ
आवेशाः
द्वितीया
आवेशम्
आवेशौ
आवेशान्
तृतीया
आवेशेन
आवेशाभ्याम्
आवेशैः
चतुर्थी
आवेशाय
आवेशाभ्याम्
आवेशेभ्यः
पञ्चमी
आवेशात् / आवेशाद्
आवेशाभ्याम्
आवेशेभ्यः
षष्ठी
आवेशस्य
आवेशयोः
आवेशानाम्
सप्तमी
आवेशे
आवेशयोः
आवेशेषु
 
एक
द्वि
बहु
प्रथमा
आवेशः
आवेशौ
आवेशाः
सम्बोधन
आवेश
आवेशौ
आवेशाः
द्वितीया
आवेशम्
आवेशौ
आवेशान्
तृतीया
आवेशेन
आवेशाभ्याम्
आवेशैः
चतुर्थी
आवेशाय
आवेशाभ्याम्
आवेशेभ्यः
पञ्चमी
आवेशात् / आवेशाद्
आवेशाभ्याम्
आवेशेभ्यः
षष्ठी
आवेशस्य
आवेशयोः
आवेशानाम्
सप्तमी
आवेशे
आवेशयोः
आवेशेषु