आवट्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आवट्यः
आवट्यौ
आवट्याः
सम्बोधन
आवट्य
आवट्यौ
आवट्याः
द्वितीया
आवट्यम्
आवट्यौ
आवट्यान्
तृतीया
आवट्येन
आवट्याभ्याम्
आवट्यैः
चतुर्थी
आवट्याय
आवट्याभ्याम्
आवट्येभ्यः
पञ्चमी
आवट्यात् / आवट्याद्
आवट्याभ्याम्
आवट्येभ्यः
षष्ठी
आवट्यस्य
आवट्ययोः
आवट्यानाम्
सप्तमी
आवट्ये
आवट्ययोः
आवट्येषु
 
एक
द्वि
बहु
प्रथमा
आवट्यः
आवट्यौ
आवट्याः
सम्बोधन
आवट्य
आवट्यौ
आवट्याः
द्वितीया
आवट्यम्
आवट्यौ
आवट्यान्
तृतीया
आवट्येन
आवट्याभ्याम्
आवट्यैः
चतुर्थी
आवट्याय
आवट्याभ्याम्
आवट्येभ्यः
पञ्चमी
आवट्यात् / आवट्याद्
आवट्याभ्याम्
आवट्येभ्यः
षष्ठी
आवट्यस्य
आवट्ययोः
आवट्यानाम्
सप्तमी
आवट्ये
आवट्ययोः
आवट्येषु