आलिगव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आलिगव्यः
आलिगव्यौ
आलिगव्याः
सम्बोधन
आलिगव्य
आलिगव्यौ
आलिगव्याः
द्वितीया
आलिगव्यम्
आलिगव्यौ
आलिगव्यान्
तृतीया
आलिगव्येन
आलिगव्याभ्याम्
आलिगव्यैः
चतुर्थी
आलिगव्याय
आलिगव्याभ्याम्
आलिगव्येभ्यः
पञ्चमी
आलिगव्यात् / आलिगव्याद्
आलिगव्याभ्याम्
आलिगव्येभ्यः
षष्ठी
आलिगव्यस्य
आलिगव्ययोः
आलिगव्यानाम्
सप्तमी
आलिगव्ये
आलिगव्ययोः
आलिगव्येषु
 
एक
द्वि
बहु
प्रथमा
आलिगव्यः
आलिगव्यौ
आलिगव्याः
सम्बोधन
आलिगव्य
आलिगव्यौ
आलिगव्याः
द्वितीया
आलिगव्यम्
आलिगव्यौ
आलिगव्यान्
तृतीया
आलिगव्येन
आलिगव्याभ्याम्
आलिगव्यैः
चतुर्थी
आलिगव्याय
आलिगव्याभ्याम्
आलिगव्येभ्यः
पञ्चमी
आलिगव्यात् / आलिगव्याद्
आलिगव्याभ्याम्
आलिगव्येभ्यः
षष्ठी
आलिगव्यस्य
आलिगव्ययोः
आलिगव्यानाम्
सप्तमी
आलिगव्ये
आलिगव्ययोः
आलिगव्येषु