आलय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आलयम्
आलये
आलयानि
सम्बोधन
आलय
आलये
आलयानि
द्वितीया
आलयम्
आलये
आलयानि
तृतीया
आलयेन
आलयाभ्याम्
आलयैः
चतुर्थी
आलयाय
आलयाभ्याम्
आलयेभ्यः
पञ्चमी
आलयात् / आलयाद्
आलयाभ्याम्
आलयेभ्यः
षष्ठी
आलयस्य
आलययोः
आलयानाम्
सप्तमी
आलये
आलययोः
आलयेषु
 
एक
द्वि
बहु
प्रथमा
आलयम्
आलये
आलयानि
सम्बोधन
आलय
आलये
आलयानि
द्वितीया
आलयम्
आलये
आलयानि
तृतीया
आलयेन
आलयाभ्याम्
आलयैः
चतुर्थी
आलयाय
आलयाभ्याम्
आलयेभ्यः
पञ्चमी
आलयात् / आलयाद्
आलयाभ्याम्
आलयेभ्यः
षष्ठी
आलयस्य
आलययोः
आलयानाम्
सप्तमी
आलये
आलययोः
आलयेषु


अन्याः