आलक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आलकः
आलकौ
आलकाः
सम्बोधन
आलक
आलकौ
आलकाः
द्वितीया
आलकम्
आलकौ
आलकान्
तृतीया
आलकेन
आलकाभ्याम्
आलकैः
चतुर्थी
आलकाय
आलकाभ्याम्
आलकेभ्यः
पञ्चमी
आलकात् / आलकाद्
आलकाभ्याम्
आलकेभ्यः
षष्ठी
आलकस्य
आलकयोः
आलकानाम्
सप्तमी
आलके
आलकयोः
आलकेषु
 
एक
द्वि
बहु
प्रथमा
आलकः
आलकौ
आलकाः
सम्बोधन
आलक
आलकौ
आलकाः
द्वितीया
आलकम्
आलकौ
आलकान्
तृतीया
आलकेन
आलकाभ्याम्
आलकैः
चतुर्थी
आलकाय
आलकाभ्याम्
आलकेभ्यः
पञ्चमी
आलकात् / आलकाद्
आलकाभ्याम्
आलकेभ्यः
षष्ठी
आलकस्य
आलकयोः
आलकानाम्
सप्तमी
आलके
आलकयोः
आलकेषु


अन्याः