आर शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आरम्
आरे
आराणि
सम्बोधन
आर
आरे
आराणि
द्वितीया
आरम्
आरे
आराणि
तृतीया
आरेण
आराभ्याम्
आरैः
चतुर्थी
आराय
आराभ्याम्
आरेभ्यः
पञ्चमी
आरात् / आराद्
आराभ्याम्
आरेभ्यः
षष्ठी
आरस्य
आरयोः
आराणाम्
सप्तमी
आरे
आरयोः
आरेषु
 
एक
द्वि
बहु
प्रथमा
आरम्
आरे
आराणि
सम्बोधन
आर
आरे
आराणि
द्वितीया
आरम्
आरे
आराणि
तृतीया
आरेण
आराभ्याम्
आरैः
चतुर्थी
आराय
आराभ्याम्
आरेभ्यः
पञ्चमी
आरात् / आराद्
आराभ्याम्
आरेभ्यः
षष्ठी
आरस्य
आरयोः
आराणाम्
सप्तमी
आरे
आरयोः
आरेषु


अन्याः