आर्ष शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आर्षः
आर्षौ
आर्षाः
सम्बोधन
आर्ष
आर्षौ
आर्षाः
द्वितीया
आर्षम्
आर्षौ
आर्षान्
तृतीया
आर्षेण
आर्षाभ्याम्
आर्षैः
चतुर्थी
आर्षाय
आर्षाभ्याम्
आर्षेभ्यः
पञ्चमी
आर्षात् / आर्षाद्
आर्षाभ्याम्
आर्षेभ्यः
षष्ठी
आर्षस्य
आर्षयोः
आर्षाणाम्
सप्तमी
आर्षे
आर्षयोः
आर्षेषु
 
एक
द्वि
बहु
प्रथमा
आर्षः
आर्षौ
आर्षाः
सम्बोधन
आर्ष
आर्षौ
आर्षाः
द्वितीया
आर्षम्
आर्षौ
आर्षान्
तृतीया
आर्षेण
आर्षाभ्याम्
आर्षैः
चतुर्थी
आर्षाय
आर्षाभ्याम्
आर्षेभ्यः
पञ्चमी
आर्षात् / आर्षाद्
आर्षाभ्याम्
आर्षेभ्यः
षष्ठी
आर्षस्य
आर्षयोः
आर्षाणाम्
सप्तमी
आर्षे
आर्षयोः
आर्षेषु


अन्याः