आर्यश्वेत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आर्यश्वेतः
आर्यश्वेतौ
आर्यश्वेताः
सम्बोधन
आर्यश्वेत
आर्यश्वेतौ
आर्यश्वेताः
द्वितीया
आर्यश्वेतम्
आर्यश्वेतौ
आर्यश्वेतान्
तृतीया
आर्यश्वेतेन
आर्यश्वेताभ्याम्
आर्यश्वेतैः
चतुर्थी
आर्यश्वेताय
आर्यश्वेताभ्याम्
आर्यश्वेतेभ्यः
पञ्चमी
आर्यश्वेतात् / आर्यश्वेताद्
आर्यश्वेताभ्याम्
आर्यश्वेतेभ्यः
षष्ठी
आर्यश्वेतस्य
आर्यश्वेतयोः
आर्यश्वेतानाम्
सप्तमी
आर्यश्वेते
आर्यश्वेतयोः
आर्यश्वेतेषु
 
एक
द्वि
बहु
प्रथमा
आर्यश्वेतः
आर्यश्वेतौ
आर्यश्वेताः
सम्बोधन
आर्यश्वेत
आर्यश्वेतौ
आर्यश्वेताः
द्वितीया
आर्यश्वेतम्
आर्यश्वेतौ
आर्यश्वेतान्
तृतीया
आर्यश्वेतेन
आर्यश्वेताभ्याम्
आर्यश्वेतैः
चतुर्थी
आर्यश्वेताय
आर्यश्वेताभ्याम्
आर्यश्वेतेभ्यः
पञ्चमी
आर्यश्वेतात् / आर्यश्वेताद्
आर्यश्वेताभ्याम्
आर्यश्वेतेभ्यः
षष्ठी
आर्यश्वेतस्य
आर्यश्वेतयोः
आर्यश्वेतानाम्
सप्तमी
आर्यश्वेते
आर्यश्वेतयोः
आर्यश्वेतेषु