आर्द्रवृक्षीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आर्द्रवृक्षीयः
आर्द्रवृक्षीयौ
आर्द्रवृक्षीयाः
सम्बोधन
आर्द्रवृक्षीय
आर्द्रवृक्षीयौ
आर्द्रवृक्षीयाः
द्वितीया
आर्द्रवृक्षीयम्
आर्द्रवृक्षीयौ
आर्द्रवृक्षीयान्
तृतीया
आर्द्रवृक्षीयेण
आर्द्रवृक्षीयाभ्याम्
आर्द्रवृक्षीयैः
चतुर्थी
आर्द्रवृक्षीयाय
आर्द्रवृक्षीयाभ्याम्
आर्द्रवृक्षीयेभ्यः
पञ्चमी
आर्द्रवृक्षीयात् / आर्द्रवृक्षीयाद्
आर्द्रवृक्षीयाभ्याम्
आर्द्रवृक्षीयेभ्यः
षष्ठी
आर्द्रवृक्षीयस्य
आर्द्रवृक्षीययोः
आर्द्रवृक्षीयाणाम्
सप्तमी
आर्द्रवृक्षीये
आर्द्रवृक्षीययोः
आर्द्रवृक्षीयेषु
 
एक
द्वि
बहु
प्रथमा
आर्द्रवृक्षीयः
आर्द्रवृक्षीयौ
आर्द्रवृक्षीयाः
सम्बोधन
आर्द्रवृक्षीय
आर्द्रवृक्षीयौ
आर्द्रवृक्षीयाः
द्वितीया
आर्द्रवृक्षीयम्
आर्द्रवृक्षीयौ
आर्द्रवृक्षीयान्
तृतीया
आर्द्रवृक्षीयेण
आर्द्रवृक्षीयाभ्याम्
आर्द्रवृक्षीयैः
चतुर्थी
आर्द्रवृक्षीयाय
आर्द्रवृक्षीयाभ्याम्
आर्द्रवृक्षीयेभ्यः
पञ्चमी
आर्द्रवृक्षीयात् / आर्द्रवृक्षीयाद्
आर्द्रवृक्षीयाभ्याम्
आर्द्रवृक्षीयेभ्यः
षष्ठी
आर्द्रवृक्षीयस्य
आर्द्रवृक्षीययोः
आर्द्रवृक्षीयाणाम्
सप्तमी
आर्द्रवृक्षीये
आर्द्रवृक्षीययोः
आर्द्रवृक्षीयेषु


अन्याः