आर्थ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आर्थः
आर्थौ
आर्थाः
सम्बोधन
आर्थ
आर्थौ
आर्थाः
द्वितीया
आर्थम्
आर्थौ
आर्थान्
तृतीया
आर्थेन
आर्थाभ्याम्
आर्थैः
चतुर्थी
आर्थाय
आर्थाभ्याम्
आर्थेभ्यः
पञ्चमी
आर्थात् / आर्थाद्
आर्थाभ्याम्
आर्थेभ्यः
षष्ठी
आर्थस्य
आर्थयोः
आर्थानाम्
सप्तमी
आर्थे
आर्थयोः
आर्थेषु
 
एक
द्वि
बहु
प्रथमा
आर्थः
आर्थौ
आर्थाः
सम्बोधन
आर्थ
आर्थौ
आर्थाः
द्वितीया
आर्थम्
आर्थौ
आर्थान्
तृतीया
आर्थेन
आर्थाभ्याम्
आर्थैः
चतुर्थी
आर्थाय
आर्थाभ्याम्
आर्थेभ्यः
पञ्चमी
आर्थात् / आर्थाद्
आर्थाभ्याम्
आर्थेभ्यः
षष्ठी
आर्थस्य
आर्थयोः
आर्थानाम्
सप्तमी
आर्थे
आर्थयोः
आर्थेषु


अन्याः