आर्जव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आर्जवः
आर्जवौ
आर्जवाः
सम्बोधन
आर्जव
आर्जवौ
आर्जवाः
द्वितीया
आर्जवम्
आर्जवौ
आर्जवान्
तृतीया
आर्जवेन
आर्जवाभ्याम्
आर्जवैः
चतुर्थी
आर्जवाय
आर्जवाभ्याम्
आर्जवेभ्यः
पञ्चमी
आर्जवात् / आर्जवाद्
आर्जवाभ्याम्
आर्जवेभ्यः
षष्ठी
आर्जवस्य
आर्जवयोः
आर्जवानाम्
सप्तमी
आर्जवे
आर्जवयोः
आर्जवेषु
 
एक
द्वि
बहु
प्रथमा
आर्जवः
आर्जवौ
आर्जवाः
सम्बोधन
आर्जव
आर्जवौ
आर्जवाः
द्वितीया
आर्जवम्
आर्जवौ
आर्जवान्
तृतीया
आर्जवेन
आर्जवाभ्याम्
आर्जवैः
चतुर्थी
आर्जवाय
आर्जवाभ्याम्
आर्जवेभ्यः
पञ्चमी
आर्जवात् / आर्जवाद्
आर्जवाभ्याम्
आर्जवेभ्यः
षष्ठी
आर्जवस्य
आर्जवयोः
आर्जवानाम्
सप्तमी
आर्जवे
आर्जवयोः
आर्जवेषु


अन्याः