आयुधीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आयुधीयम्
आयुधीये
आयुधीयानि
सम्बोधन
आयुधीय
आयुधीये
आयुधीयानि
द्वितीया
आयुधीयम्
आयुधीये
आयुधीयानि
तृतीया
आयुधीयेन
आयुधीयाभ्याम्
आयुधीयैः
चतुर्थी
आयुधीयाय
आयुधीयाभ्याम्
आयुधीयेभ्यः
पञ्चमी
आयुधीयात् / आयुधीयाद्
आयुधीयाभ्याम्
आयुधीयेभ्यः
षष्ठी
आयुधीयस्य
आयुधीययोः
आयुधीयानाम्
सप्तमी
आयुधीये
आयुधीययोः
आयुधीयेषु
 
एक
द्वि
बहु
प्रथमा
आयुधीयम्
आयुधीये
आयुधीयानि
सम्बोधन
आयुधीय
आयुधीये
आयुधीयानि
द्वितीया
आयुधीयम्
आयुधीये
आयुधीयानि
तृतीया
आयुधीयेन
आयुधीयाभ्याम्
आयुधीयैः
चतुर्थी
आयुधीयाय
आयुधीयाभ्याम्
आयुधीयेभ्यः
पञ्चमी
आयुधीयात् / आयुधीयाद्
आयुधीयाभ्याम्
आयुधीयेभ्यः
षष्ठी
आयुधीयस्य
आयुधीययोः
आयुधीयानाम्
सप्तमी
आयुधीये
आयुधीययोः
आयुधीयेषु


अन्याः