आयःशूलिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आयःशूलिकः
आयःशूलिकौ
आयःशूलिकाः
सम्बोधन
आयःशूलिक
आयःशूलिकौ
आयःशूलिकाः
द्वितीया
आयःशूलिकम्
आयःशूलिकौ
आयःशूलिकान्
तृतीया
आयःशूलिकेन
आयःशूलिकाभ्याम्
आयःशूलिकैः
चतुर्थी
आयःशूलिकाय
आयःशूलिकाभ्याम्
आयःशूलिकेभ्यः
पञ्चमी
आयःशूलिकात् / आयःशूलिकाद्
आयःशूलिकाभ्याम्
आयःशूलिकेभ्यः
षष्ठी
आयःशूलिकस्य
आयःशूलिकयोः
आयःशूलिकानाम्
सप्तमी
आयःशूलिके
आयःशूलिकयोः
आयःशूलिकेषु
 
एक
द्वि
बहु
प्रथमा
आयःशूलिकः
आयःशूलिकौ
आयःशूलिकाः
सम्बोधन
आयःशूलिक
आयःशूलिकौ
आयःशूलिकाः
द्वितीया
आयःशूलिकम्
आयःशूलिकौ
आयःशूलिकान्
तृतीया
आयःशूलिकेन
आयःशूलिकाभ्याम्
आयःशूलिकैः
चतुर्थी
आयःशूलिकाय
आयःशूलिकाभ्याम्
आयःशूलिकेभ्यः
पञ्चमी
आयःशूलिकात् / आयःशूलिकाद्
आयःशूलिकाभ्याम्
आयःशूलिकेभ्यः
षष्ठी
आयःशूलिकस्य
आयःशूलिकयोः
आयःशूलिकानाम्
सप्तमी
आयःशूलिके
आयःशूलिकयोः
आयःशूलिकेषु


अन्याः