आम्बिकेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आम्बिकेयः
आम्बिकेयौ
आम्बिकेयाः
सम्बोधन
आम्बिकेय
आम्बिकेयौ
आम्बिकेयाः
द्वितीया
आम्बिकेयम्
आम्बिकेयौ
आम्बिकेयान्
तृतीया
आम्बिकेयेन
आम्बिकेयाभ्याम्
आम्बिकेयैः
चतुर्थी
आम्बिकेयाय
आम्बिकेयाभ्याम्
आम्बिकेयेभ्यः
पञ्चमी
आम्बिकेयात् / आम्बिकेयाद्
आम्बिकेयाभ्याम्
आम्बिकेयेभ्यः
षष्ठी
आम्बिकेयस्य
आम्बिकेययोः
आम्बिकेयानाम्
सप्तमी
आम्बिकेये
आम्बिकेययोः
आम्बिकेयेषु
 
एक
द्वि
बहु
प्रथमा
आम्बिकेयः
आम्बिकेयौ
आम्बिकेयाः
सम्बोधन
आम्बिकेय
आम्बिकेयौ
आम्बिकेयाः
द्वितीया
आम्बिकेयम्
आम्बिकेयौ
आम्बिकेयान्
तृतीया
आम्बिकेयेन
आम्बिकेयाभ्याम्
आम्बिकेयैः
चतुर्थी
आम्बिकेयाय
आम्बिकेयाभ्याम्
आम्बिकेयेभ्यः
पञ्चमी
आम्बिकेयात् / आम्बिकेयाद्
आम्बिकेयाभ्याम्
आम्बिकेयेभ्यः
षष्ठी
आम्बिकेयस्य
आम्बिकेययोः
आम्बिकेयानाम्
सप्तमी
आम्बिकेये
आम्बिकेययोः
आम्बिकेयेषु