आमित्रीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आमित्रीयः
आमित्रीयौ
आमित्रीयाः
सम्बोधन
आमित्रीय
आमित्रीयौ
आमित्रीयाः
द्वितीया
आमित्रीयम्
आमित्रीयौ
आमित्रीयान्
तृतीया
आमित्रीयेण
आमित्रीयाभ्याम्
आमित्रीयैः
चतुर्थी
आमित्रीयाय
आमित्रीयाभ्याम्
आमित्रीयेभ्यः
पञ्चमी
आमित्रीयात् / आमित्रीयाद्
आमित्रीयाभ्याम्
आमित्रीयेभ्यः
षष्ठी
आमित्रीयस्य
आमित्रीययोः
आमित्रीयाणाम्
सप्तमी
आमित्रीये
आमित्रीययोः
आमित्रीयेषु
 
एक
द्वि
बहु
प्रथमा
आमित्रीयः
आमित्रीयौ
आमित्रीयाः
सम्बोधन
आमित्रीय
आमित्रीयौ
आमित्रीयाः
द्वितीया
आमित्रीयम्
आमित्रीयौ
आमित्रीयान्
तृतीया
आमित्रीयेण
आमित्रीयाभ्याम्
आमित्रीयैः
चतुर्थी
आमित्रीयाय
आमित्रीयाभ्याम्
आमित्रीयेभ्यः
पञ्चमी
आमित्रीयात् / आमित्रीयाद्
आमित्रीयाभ्याम्
आमित्रीयेभ्यः
षष्ठी
आमित्रीयस्य
आमित्रीययोः
आमित्रीयाणाम्
सप्तमी
आमित्रीये
आमित्रीययोः
आमित्रीयेषु


अन्याः