आमयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आमयितव्यः
आमयितव्यौ
आमयितव्याः
सम्बोधन
आमयितव्य
आमयितव्यौ
आमयितव्याः
द्वितीया
आमयितव्यम्
आमयितव्यौ
आमयितव्यान्
तृतीया
आमयितव्येन
आमयितव्याभ्याम्
आमयितव्यैः
चतुर्थी
आमयितव्याय
आमयितव्याभ्याम्
आमयितव्येभ्यः
पञ्चमी
आमयितव्यात् / आमयितव्याद्
आमयितव्याभ्याम्
आमयितव्येभ्यः
षष्ठी
आमयितव्यस्य
आमयितव्ययोः
आमयितव्यानाम्
सप्तमी
आमयितव्ये
आमयितव्ययोः
आमयितव्येषु
 
एक
द्वि
बहु
प्रथमा
आमयितव्यः
आमयितव्यौ
आमयितव्याः
सम्बोधन
आमयितव्य
आमयितव्यौ
आमयितव्याः
द्वितीया
आमयितव्यम्
आमयितव्यौ
आमयितव्यान्
तृतीया
आमयितव्येन
आमयितव्याभ्याम्
आमयितव्यैः
चतुर्थी
आमयितव्याय
आमयितव्याभ्याम्
आमयितव्येभ्यः
पञ्चमी
आमयितव्यात् / आमयितव्याद्
आमयितव्याभ्याम्
आमयितव्येभ्यः
षष्ठी
आमयितव्यस्य
आमयितव्ययोः
आमयितव्यानाम्
सप्तमी
आमयितव्ये
आमयितव्ययोः
आमयितव्येषु


अन्याः