आभ्र्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आभ्र्यः
आभ्र्यौ
आभ्र्याः
सम्बोधन
आभ्र्य
आभ्र्यौ
आभ्र्याः
द्वितीया
आभ्र्यम्
आभ्र्यौ
आभ्र्यान्
तृतीया
आभ्र्येण
आभ्र्याभ्याम्
आभ्र्यैः
चतुर्थी
आभ्र्याय
आभ्र्याभ्याम्
आभ्र्येभ्यः
पञ्चमी
आभ्र्यात् / आभ्र्याद्
आभ्र्याभ्याम्
आभ्र्येभ्यः
षष्ठी
आभ्र्यस्य
आभ्र्ययोः
आभ्र्याणाम्
सप्तमी
आभ्र्ये
आभ्र्ययोः
आभ्र्येषु
 
एक
द्वि
बहु
प्रथमा
आभ्र्यः
आभ्र्यौ
आभ्र्याः
सम्बोधन
आभ्र्य
आभ्र्यौ
आभ्र्याः
द्वितीया
आभ्र्यम्
आभ्र्यौ
आभ्र्यान्
तृतीया
आभ्र्येण
आभ्र्याभ्याम्
आभ्र्यैः
चतुर्थी
आभ्र्याय
आभ्र्याभ्याम्
आभ्र्येभ्यः
पञ्चमी
आभ्र्यात् / आभ्र्याद्
आभ्र्याभ्याम्
आभ्र्येभ्यः
षष्ठी
आभ्र्यस्य
आभ्र्ययोः
आभ्र्याणाम्
सप्तमी
आभ्र्ये
आभ्र्ययोः
आभ्र्येषु