आभरण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आभरणः
आभरणौ
आभरणाः
सम्बोधन
आभरण
आभरणौ
आभरणाः
द्वितीया
आभरणम्
आभरणौ
आभरणान्
तृतीया
आभरणेन
आभरणाभ्याम्
आभरणैः
चतुर्थी
आभरणाय
आभरणाभ्याम्
आभरणेभ्यः
पञ्चमी
आभरणात् / आभरणाद्
आभरणाभ्याम्
आभरणेभ्यः
षष्ठी
आभरणस्य
आभरणयोः
आभरणानाम्
सप्तमी
आभरणे
आभरणयोः
आभरणेषु
 
एक
द्वि
बहु
प्रथमा
आभरणः
आभरणौ
आभरणाः
सम्बोधन
आभरण
आभरणौ
आभरणाः
द्वितीया
आभरणम्
आभरणौ
आभरणान्
तृतीया
आभरणेन
आभरणाभ्याम्
आभरणैः
चतुर्थी
आभरणाय
आभरणाभ्याम्
आभरणेभ्यः
पञ्चमी
आभरणात् / आभरणाद्
आभरणाभ्याम्
आभरणेभ्यः
षष्ठी
आभरणस्य
आभरणयोः
आभरणानाम्
सप्तमी
आभरणे
आभरणयोः
आभरणेषु


अन्याः