आप्तव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आप्तव्यः
आप्तव्यौ
आप्तव्याः
सम्बोधन
आप्तव्य
आप्तव्यौ
आप्तव्याः
द्वितीया
आप्तव्यम्
आप्तव्यौ
आप्तव्यान्
तृतीया
आप्तव्येन
आप्तव्याभ्याम्
आप्तव्यैः
चतुर्थी
आप्तव्याय
आप्तव्याभ्याम्
आप्तव्येभ्यः
पञ्चमी
आप्तव्यात् / आप्तव्याद्
आप्तव्याभ्याम्
आप्तव्येभ्यः
षष्ठी
आप्तव्यस्य
आप्तव्ययोः
आप्तव्यानाम्
सप्तमी
आप्तव्ये
आप्तव्ययोः
आप्तव्येषु
 
एक
द्वि
बहु
प्रथमा
आप्तव्यः
आप्तव्यौ
आप्तव्याः
सम्बोधन
आप्तव्य
आप्तव्यौ
आप्तव्याः
द्वितीया
आप्तव्यम्
आप्तव्यौ
आप्तव्यान्
तृतीया
आप्तव्येन
आप्तव्याभ्याम्
आप्तव्यैः
चतुर्थी
आप्तव्याय
आप्तव्याभ्याम्
आप्तव्येभ्यः
पञ्चमी
आप्तव्यात् / आप्तव्याद्
आप्तव्याभ्याम्
आप्तव्येभ्यः
षष्ठी
आप्तव्यस्य
आप्तव्ययोः
आप्तव्यानाम्
सप्तमी
आप्तव्ये
आप्तव्ययोः
आप्तव्येषु


अन्याः