आप्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आप्तः
आप्तौ
आप्ताः
सम्बोधन
आप्त
आप्तौ
आप्ताः
द्वितीया
आप्तम्
आप्तौ
आप्तान्
तृतीया
आप्तेन
आप्ताभ्याम्
आप्तैः
चतुर्थी
आप्ताय
आप्ताभ्याम्
आप्तेभ्यः
पञ्चमी
आप्तात् / आप्ताद्
आप्ताभ्याम्
आप्तेभ्यः
षष्ठी
आप्तस्य
आप्तयोः
आप्तानाम्
सप्तमी
आप्ते
आप्तयोः
आप्तेषु
 
एक
द्वि
बहु
प्रथमा
आप्तः
आप्तौ
आप्ताः
सम्बोधन
आप्त
आप्तौ
आप्ताः
द्वितीया
आप्तम्
आप्तौ
आप्तान्
तृतीया
आप्तेन
आप्ताभ्याम्
आप्तैः
चतुर्थी
आप्ताय
आप्ताभ्याम्
आप्तेभ्यः
पञ्चमी
आप्तात् / आप्ताद्
आप्ताभ्याम्
आप्तेभ्यः
षष्ठी
आप्तस्य
आप्तयोः
आप्तानाम्
सप्तमी
आप्ते
आप्तयोः
आप्तेषु


अन्याः