आपूपिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आपूपिकः
आपूपिकौ
आपूपिकाः
सम्बोधन
आपूपिक
आपूपिकौ
आपूपिकाः
द्वितीया
आपूपिकम्
आपूपिकौ
आपूपिकान्
तृतीया
आपूपिकेन
आपूपिकाभ्याम्
आपूपिकैः
चतुर्थी
आपूपिकाय
आपूपिकाभ्याम्
आपूपिकेभ्यः
पञ्चमी
आपूपिकात् / आपूपिकाद्
आपूपिकाभ्याम्
आपूपिकेभ्यः
षष्ठी
आपूपिकस्य
आपूपिकयोः
आपूपिकानाम्
सप्तमी
आपूपिके
आपूपिकयोः
आपूपिकेषु
 
एक
द्वि
बहु
प्रथमा
आपूपिकः
आपूपिकौ
आपूपिकाः
सम्बोधन
आपूपिक
आपूपिकौ
आपूपिकाः
द्वितीया
आपूपिकम्
आपूपिकौ
आपूपिकान्
तृतीया
आपूपिकेन
आपूपिकाभ्याम्
आपूपिकैः
चतुर्थी
आपूपिकाय
आपूपिकाभ्याम्
आपूपिकेभ्यः
पञ्चमी
आपूपिकात् / आपूपिकाद्
आपूपिकाभ्याम्
आपूपिकेभ्यः
षष्ठी
आपूपिकस्य
आपूपिकयोः
आपूपिकानाम्
सप्तमी
आपूपिके
आपूपिकयोः
आपूपिकेषु


अन्याः