आपितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आपितव्यः
आपितव्यौ
आपितव्याः
सम्बोधन
आपितव्य
आपितव्यौ
आपितव्याः
द्वितीया
आपितव्यम्
आपितव्यौ
आपितव्यान्
तृतीया
आपितव्येन
आपितव्याभ्याम्
आपितव्यैः
चतुर्थी
आपितव्याय
आपितव्याभ्याम्
आपितव्येभ्यः
पञ्चमी
आपितव्यात् / आपितव्याद्
आपितव्याभ्याम्
आपितव्येभ्यः
षष्ठी
आपितव्यस्य
आपितव्ययोः
आपितव्यानाम्
सप्तमी
आपितव्ये
आपितव्ययोः
आपितव्येषु
 
एक
द्वि
बहु
प्रथमा
आपितव्यः
आपितव्यौ
आपितव्याः
सम्बोधन
आपितव्य
आपितव्यौ
आपितव्याः
द्वितीया
आपितव्यम्
आपितव्यौ
आपितव्यान्
तृतीया
आपितव्येन
आपितव्याभ्याम्
आपितव्यैः
चतुर्थी
आपितव्याय
आपितव्याभ्याम्
आपितव्येभ्यः
पञ्चमी
आपितव्यात् / आपितव्याद्
आपितव्याभ्याम्
आपितव्येभ्यः
षष्ठी
आपितव्यस्य
आपितव्ययोः
आपितव्यानाम्
सप्तमी
आपितव्ये
आपितव्ययोः
आपितव्येषु


अन्याः