आपित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आपितः
आपितौ
आपिताः
सम्बोधन
आपित
आपितौ
आपिताः
द्वितीया
आपितम्
आपितौ
आपितान्
तृतीया
आपितेन
आपिताभ्याम्
आपितैः
चतुर्थी
आपिताय
आपिताभ्याम्
आपितेभ्यः
पञ्चमी
आपितात् / आपिताद्
आपिताभ्याम्
आपितेभ्यः
षष्ठी
आपितस्य
आपितयोः
आपितानाम्
सप्तमी
आपिते
आपितयोः
आपितेषु
 
एक
द्वि
बहु
प्रथमा
आपितः
आपितौ
आपिताः
सम्बोधन
आपित
आपितौ
आपिताः
द्वितीया
आपितम्
आपितौ
आपितान्
तृतीया
आपितेन
आपिताभ्याम्
आपितैः
चतुर्थी
आपिताय
आपिताभ्याम्
आपितेभ्यः
पञ्चमी
आपितात् / आपिताद्
आपिताभ्याम्
आपितेभ्यः
षष्ठी
आपितस्य
आपितयोः
आपितानाम्
सप्तमी
आपिते
आपितयोः
आपितेषु


अन्याः