आपयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आपयितव्यः
आपयितव्यौ
आपयितव्याः
सम्बोधन
आपयितव्य
आपयितव्यौ
आपयितव्याः
द्वितीया
आपयितव्यम्
आपयितव्यौ
आपयितव्यान्
तृतीया
आपयितव्येन
आपयितव्याभ्याम्
आपयितव्यैः
चतुर्थी
आपयितव्याय
आपयितव्याभ्याम्
आपयितव्येभ्यः
पञ्चमी
आपयितव्यात् / आपयितव्याद्
आपयितव्याभ्याम्
आपयितव्येभ्यः
षष्ठी
आपयितव्यस्य
आपयितव्ययोः
आपयितव्यानाम्
सप्तमी
आपयितव्ये
आपयितव्ययोः
आपयितव्येषु
 
एक
द्वि
बहु
प्रथमा
आपयितव्यः
आपयितव्यौ
आपयितव्याः
सम्बोधन
आपयितव्य
आपयितव्यौ
आपयितव्याः
द्वितीया
आपयितव्यम्
आपयितव्यौ
आपयितव्यान्
तृतीया
आपयितव्येन
आपयितव्याभ्याम्
आपयितव्यैः
चतुर्थी
आपयितव्याय
आपयितव्याभ्याम्
आपयितव्येभ्यः
पञ्चमी
आपयितव्यात् / आपयितव्याद्
आपयितव्याभ्याम्
आपयितव्येभ्यः
षष्ठी
आपयितव्यस्य
आपयितव्ययोः
आपयितव्यानाम्
सप्तमी
आपयितव्ये
आपयितव्ययोः
आपयितव्येषु


अन्याः