आपयमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आपयमानः
आपयमानौ
आपयमानाः
सम्बोधन
आपयमान
आपयमानौ
आपयमानाः
द्वितीया
आपयमानम्
आपयमानौ
आपयमानान्
तृतीया
आपयमानेन
आपयमानाभ्याम्
आपयमानैः
चतुर्थी
आपयमानाय
आपयमानाभ्याम्
आपयमानेभ्यः
पञ्चमी
आपयमानात् / आपयमानाद्
आपयमानाभ्याम्
आपयमानेभ्यः
षष्ठी
आपयमानस्य
आपयमानयोः
आपयमानानाम्
सप्तमी
आपयमाने
आपयमानयोः
आपयमानेषु
 
एक
द्वि
बहु
प्रथमा
आपयमानः
आपयमानौ
आपयमानाः
सम्बोधन
आपयमान
आपयमानौ
आपयमानाः
द्वितीया
आपयमानम्
आपयमानौ
आपयमानान्
तृतीया
आपयमानेन
आपयमानाभ्याम्
आपयमानैः
चतुर्थी
आपयमानाय
आपयमानाभ्याम्
आपयमानेभ्यः
पञ्चमी
आपयमानात् / आपयमानाद्
आपयमानाभ्याम्
आपयमानेभ्यः
षष्ठी
आपयमानस्य
आपयमानयोः
आपयमानानाम्
सप्तमी
आपयमाने
आपयमानयोः
आपयमानेषु


अन्याः