आन्वीपिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आन्वीपिकः
आन्वीपिकौ
आन्वीपिकाः
सम्बोधन
आन्वीपिक
आन्वीपिकौ
आन्वीपिकाः
द्वितीया
आन्वीपिकम्
आन्वीपिकौ
आन्वीपिकान्
तृतीया
आन्वीपिकेन
आन्वीपिकाभ्याम्
आन्वीपिकैः
चतुर्थी
आन्वीपिकाय
आन्वीपिकाभ्याम्
आन्वीपिकेभ्यः
पञ्चमी
आन्वीपिकात् / आन्वीपिकाद्
आन्वीपिकाभ्याम्
आन्वीपिकेभ्यः
षष्ठी
आन्वीपिकस्य
आन्वीपिकयोः
आन्वीपिकानाम्
सप्तमी
आन्वीपिके
आन्वीपिकयोः
आन्वीपिकेषु
 
एक
द्वि
बहु
प्रथमा
आन्वीपिकः
आन्वीपिकौ
आन्वीपिकाः
सम्बोधन
आन्वीपिक
आन्वीपिकौ
आन्वीपिकाः
द्वितीया
आन्वीपिकम्
आन्वीपिकौ
आन्वीपिकान्
तृतीया
आन्वीपिकेन
आन्वीपिकाभ्याम्
आन्वीपिकैः
चतुर्थी
आन्वीपिकाय
आन्वीपिकाभ्याम्
आन्वीपिकेभ्यः
पञ्चमी
आन्वीपिकात् / आन्वीपिकाद्
आन्वीपिकाभ्याम्
आन्वीपिकेभ्यः
षष्ठी
आन्वीपिकस्य
आन्वीपिकयोः
आन्वीपिकानाम्
सप्तमी
आन्वीपिके
आन्वीपिकयोः
आन्वीपिकेषु


अन्याः