आन्त शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आन्तम्
आन्ते
आन्तानि
सम्बोधन
आन्त
आन्ते
आन्तानि
द्वितीया
आन्तम्
आन्ते
आन्तानि
तृतीया
आन्तेन
आन्ताभ्याम्
आन्तैः
चतुर्थी
आन्ताय
आन्ताभ्याम्
आन्तेभ्यः
पञ्चमी
आन्तात् / आन्ताद्
आन्ताभ्याम्
आन्तेभ्यः
षष्ठी
आन्तस्य
आन्तयोः
आन्तानाम्
सप्तमी
आन्ते
आन्तयोः
आन्तेषु
 
एक
द्वि
बहु
प्रथमा
आन्तम्
आन्ते
आन्तानि
सम्बोधन
आन्त
आन्ते
आन्तानि
द्वितीया
आन्तम्
आन्ते
आन्तानि
तृतीया
आन्तेन
आन्ताभ्याम्
आन्तैः
चतुर्थी
आन्ताय
आन्ताभ्याम्
आन्तेभ्यः
पञ्चमी
आन्तात् / आन्ताद्
आन्ताभ्याम्
आन्तेभ्यः
षष्ठी
आन्तस्य
आन्तयोः
आन्तानाम्
सप्तमी
आन्ते
आन्तयोः
आन्तेषु


अन्याः