आन्तवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आन्तवत् / आन्तवद्
आन्तवती
आन्तवन्ति
सम्बोधन
आन्तवत् / आन्तवद्
आन्तवती
आन्तवन्ति
द्वितीया
आन्तवत् / आन्तवद्
आन्तवती
आन्तवन्ति
तृतीया
आन्तवता
आन्तवद्भ्याम्
आन्तवद्भिः
चतुर्थी
आन्तवते
आन्तवद्भ्याम्
आन्तवद्भ्यः
पञ्चमी
आन्तवतः
आन्तवद्भ्याम्
आन्तवद्भ्यः
षष्ठी
आन्तवतः
आन्तवतोः
आन्तवताम्
सप्तमी
आन्तवति
आन्तवतोः
आन्तवत्सु
 
एक
द्वि
बहु
प्रथमा
आन्तवत् / आन्तवद्
आन्तवती
आन्तवन्ति
सम्बोधन
आन्तवत् / आन्तवद्
आन्तवती
आन्तवन्ति
द्वितीया
आन्तवत् / आन्तवद्
आन्तवती
आन्तवन्ति
तृतीया
आन्तवता
आन्तवद्भ्याम्
आन्तवद्भिः
चतुर्थी
आन्तवते
आन्तवद्भ्याम्
आन्तवद्भ्यः
पञ्चमी
आन्तवतः
आन्तवद्भ्याम्
आन्तवद्भ्यः
षष्ठी
आन्तवतः
आन्तवतोः
आन्तवताम्
सप्तमी
आन्तवति
आन्तवतोः
आन्तवत्सु


अन्याः