आन्तर्वेश्मिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आन्तर्वेश्मिकः
आन्तर्वेश्मिकौ
आन्तर्वेश्मिकाः
सम्बोधन
आन्तर्वेश्मिक
आन्तर्वेश्मिकौ
आन्तर्वेश्मिकाः
द्वितीया
आन्तर्वेश्मिकम्
आन्तर्वेश्मिकौ
आन्तर्वेश्मिकान्
तृतीया
आन्तर्वेश्मिकेन
आन्तर्वेश्मिकाभ्याम्
आन्तर्वेश्मिकैः
चतुर्थी
आन्तर्वेश्मिकाय
आन्तर्वेश्मिकाभ्याम्
आन्तर्वेश्मिकेभ्यः
पञ्चमी
आन्तर्वेश्मिकात् / आन्तर्वेश्मिकाद्
आन्तर्वेश्मिकाभ्याम्
आन्तर्वेश्मिकेभ्यः
षष्ठी
आन्तर्वेश्मिकस्य
आन्तर्वेश्मिकयोः
आन्तर्वेश्मिकानाम्
सप्तमी
आन्तर्वेश्मिके
आन्तर्वेश्मिकयोः
आन्तर्वेश्मिकेषु
 
एक
द्वि
बहु
प्रथमा
आन्तर्वेश्मिकः
आन्तर्वेश्मिकौ
आन्तर्वेश्मिकाः
सम्बोधन
आन्तर्वेश्मिक
आन्तर्वेश्मिकौ
आन्तर्वेश्मिकाः
द्वितीया
आन्तर्वेश्मिकम्
आन्तर्वेश्मिकौ
आन्तर्वेश्मिकान्
तृतीया
आन्तर्वेश्मिकेन
आन्तर्वेश्मिकाभ्याम्
आन्तर्वेश्मिकैः
चतुर्थी
आन्तर्वेश्मिकाय
आन्तर्वेश्मिकाभ्याम्
आन्तर्वेश्मिकेभ्यः
पञ्चमी
आन्तर्वेश्मिकात् / आन्तर्वेश्मिकाद्
आन्तर्वेश्मिकाभ्याम्
आन्तर्वेश्मिकेभ्यः
षष्ठी
आन्तर्वेश्मिकस्य
आन्तर्वेश्मिकयोः
आन्तर्वेश्मिकानाम्
सप्तमी
आन्तर्वेश्मिके
आन्तर्वेश्मिकयोः
आन्तर्वेश्मिकेषु


अन्याः