आन्तर्गेहिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आन्तर्गेहिकः
आन्तर्गेहिकौ
आन्तर्गेहिकाः
सम्बोधन
आन्तर्गेहिक
आन्तर्गेहिकौ
आन्तर्गेहिकाः
द्वितीया
आन्तर्गेहिकम्
आन्तर्गेहिकौ
आन्तर्गेहिकान्
तृतीया
आन्तर्गेहिकेण
आन्तर्गेहिकाभ्याम्
आन्तर्गेहिकैः
चतुर्थी
आन्तर्गेहिकाय
आन्तर्गेहिकाभ्याम्
आन्तर्गेहिकेभ्यः
पञ्चमी
आन्तर्गेहिकात् / आन्तर्गेहिकाद्
आन्तर्गेहिकाभ्याम्
आन्तर्गेहिकेभ्यः
षष्ठी
आन्तर्गेहिकस्य
आन्तर्गेहिकयोः
आन्तर्गेहिकाणाम्
सप्तमी
आन्तर्गेहिके
आन्तर्गेहिकयोः
आन्तर्गेहिकेषु
 
एक
द्वि
बहु
प्रथमा
आन्तर्गेहिकः
आन्तर्गेहिकौ
आन्तर्गेहिकाः
सम्बोधन
आन्तर्गेहिक
आन्तर्गेहिकौ
आन्तर्गेहिकाः
द्वितीया
आन्तर्गेहिकम्
आन्तर्गेहिकौ
आन्तर्गेहिकान्
तृतीया
आन्तर्गेहिकेण
आन्तर्गेहिकाभ्याम्
आन्तर्गेहिकैः
चतुर्थी
आन्तर्गेहिकाय
आन्तर्गेहिकाभ्याम्
आन्तर्गेहिकेभ्यः
पञ्चमी
आन्तर्गेहिकात् / आन्तर्गेहिकाद्
आन्तर्गेहिकाभ्याम्
आन्तर्गेहिकेभ्यः
षष्ठी
आन्तर्गेहिकस्य
आन्तर्गेहिकयोः
आन्तर्गेहिकाणाम्
सप्तमी
आन्तर्गेहिके
आन्तर्गेहिकयोः
आन्तर्गेहिकेषु


अन्याः