आनृशंसीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आनृशंसीयः
आनृशंसीयौ
आनृशंसीयाः
सम्बोधन
आनृशंसीय
आनृशंसीयौ
आनृशंसीयाः
द्वितीया
आनृशंसीयम्
आनृशंसीयौ
आनृशंसीयान्
तृतीया
आनृशंसीयेन
आनृशंसीयाभ्याम्
आनृशंसीयैः
चतुर्थी
आनृशंसीयाय
आनृशंसीयाभ्याम्
आनृशंसीयेभ्यः
पञ्चमी
आनृशंसीयात् / आनृशंसीयाद्
आनृशंसीयाभ्याम्
आनृशंसीयेभ्यः
षष्ठी
आनृशंसीयस्य
आनृशंसीययोः
आनृशंसीयानाम्
सप्तमी
आनृशंसीये
आनृशंसीययोः
आनृशंसीयेषु
 
एक
द्वि
बहु
प्रथमा
आनृशंसीयः
आनृशंसीयौ
आनृशंसीयाः
सम्बोधन
आनृशंसीय
आनृशंसीयौ
आनृशंसीयाः
द्वितीया
आनृशंसीयम्
आनृशंसीयौ
आनृशंसीयान्
तृतीया
आनृशंसीयेन
आनृशंसीयाभ्याम्
आनृशंसीयैः
चतुर्थी
आनृशंसीयाय
आनृशंसीयाभ्याम्
आनृशंसीयेभ्यः
पञ्चमी
आनृशंसीयात् / आनृशंसीयाद्
आनृशंसीयाभ्याम्
आनृशंसीयेभ्यः
षष्ठी
आनृशंसीयस्य
आनृशंसीययोः
आनृशंसीयानाम्
सप्तमी
आनृशंसीये
आनृशंसीययोः
आनृशंसीयेषु


अन्याः