आनुसृतिनेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आनुसृतिनेयः
आनुसृतिनेयौ
आनुसृतिनेयाः
सम्बोधन
आनुसृतिनेय
आनुसृतिनेयौ
आनुसृतिनेयाः
द्वितीया
आनुसृतिनेयम्
आनुसृतिनेयौ
आनुसृतिनेयान्
तृतीया
आनुसृतिनेयेन
आनुसृतिनेयाभ्याम्
आनुसृतिनेयैः
चतुर्थी
आनुसृतिनेयाय
आनुसृतिनेयाभ्याम्
आनुसृतिनेयेभ्यः
पञ्चमी
आनुसृतिनेयात् / आनुसृतिनेयाद्
आनुसृतिनेयाभ्याम्
आनुसृतिनेयेभ्यः
षष्ठी
आनुसृतिनेयस्य
आनुसृतिनेययोः
आनुसृतिनेयानाम्
सप्तमी
आनुसृतिनेये
आनुसृतिनेययोः
आनुसृतिनेयेषु
 
एक
द्वि
बहु
प्रथमा
आनुसृतिनेयः
आनुसृतिनेयौ
आनुसृतिनेयाः
सम्बोधन
आनुसृतिनेय
आनुसृतिनेयौ
आनुसृतिनेयाः
द्वितीया
आनुसृतिनेयम्
आनुसृतिनेयौ
आनुसृतिनेयान्
तृतीया
आनुसृतिनेयेन
आनुसृतिनेयाभ्याम्
आनुसृतिनेयैः
चतुर्थी
आनुसृतिनेयाय
आनुसृतिनेयाभ्याम्
आनुसृतिनेयेभ्यः
पञ्चमी
आनुसृतिनेयात् / आनुसृतिनेयाद्
आनुसृतिनेयाभ्याम्
आनुसृतिनेयेभ्यः
षष्ठी
आनुसृतिनेयस्य
आनुसृतिनेययोः
आनुसृतिनेयानाम्
सप्तमी
आनुसृतिनेये
आनुसृतिनेययोः
आनुसृतिनेयेषु