आनुनाश्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आनुनाश्यः
आनुनाश्यौ
आनुनाश्याः
सम्बोधन
आनुनाश्य
आनुनाश्यौ
आनुनाश्याः
द्वितीया
आनुनाश्यम्
आनुनाश्यौ
आनुनाश्यान्
तृतीया
आनुनाश्येन
आनुनाश्याभ्याम्
आनुनाश्यैः
चतुर्थी
आनुनाश्याय
आनुनाश्याभ्याम्
आनुनाश्येभ्यः
पञ्चमी
आनुनाश्यात् / आनुनाश्याद्
आनुनाश्याभ्याम्
आनुनाश्येभ्यः
षष्ठी
आनुनाश्यस्य
आनुनाश्ययोः
आनुनाश्यानाम्
सप्तमी
आनुनाश्ये
आनुनाश्ययोः
आनुनाश्येषु
 
एक
द्वि
बहु
प्रथमा
आनुनाश्यः
आनुनाश्यौ
आनुनाश्याः
सम्बोधन
आनुनाश्य
आनुनाश्यौ
आनुनाश्याः
द्वितीया
आनुनाश्यम्
आनुनाश्यौ
आनुनाश्यान्
तृतीया
आनुनाश्येन
आनुनाश्याभ्याम्
आनुनाश्यैः
चतुर्थी
आनुनाश्याय
आनुनाश्याभ्याम्
आनुनाश्येभ्यः
पञ्चमी
आनुनाश्यात् / आनुनाश्याद्
आनुनाश्याभ्याम्
आनुनाश्येभ्यः
षष्ठी
आनुनाश्यस्य
आनुनाश्ययोः
आनुनाश्यानाम्
सप्तमी
आनुनाश्ये
आनुनाश्ययोः
आनुनाश्येषु