आनभिम्लान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आनभिम्लानः
आनभिम्लानौ
आनभिम्लानाः
सम्बोधन
आनभिम्लान
आनभिम्लानौ
आनभिम्लानाः
द्वितीया
आनभिम्लानम्
आनभिम्लानौ
आनभिम्लानान्
तृतीया
आनभिम्लानेन
आनभिम्लानाभ्याम्
आनभिम्लानैः
चतुर्थी
आनभिम्लानाय
आनभिम्लानाभ्याम्
आनभिम्लानेभ्यः
पञ्चमी
आनभिम्लानात् / आनभिम्लानाद्
आनभिम्लानाभ्याम्
आनभिम्लानेभ्यः
षष्ठी
आनभिम्लानस्य
आनभिम्लानयोः
आनभिम्लानानाम्
सप्तमी
आनभिम्लाने
आनभिम्लानयोः
आनभिम्लानेषु
 
एक
द्वि
बहु
प्रथमा
आनभिम्लानः
आनभिम्लानौ
आनभिम्लानाः
सम्बोधन
आनभिम्लान
आनभिम्लानौ
आनभिम्लानाः
द्वितीया
आनभिम्लानम्
आनभिम्लानौ
आनभिम्लानान्
तृतीया
आनभिम्लानेन
आनभिम्लानाभ्याम्
आनभिम्लानैः
चतुर्थी
आनभिम्लानाय
आनभिम्लानाभ्याम्
आनभिम्लानेभ्यः
पञ्चमी
आनभिम्लानात् / आनभिम्लानाद्
आनभिम्लानाभ्याम्
आनभिम्लानेभ्यः
षष्ठी
आनभिम्लानस्य
आनभिम्लानयोः
आनभिम्लानानाम्
सप्तमी
आनभिम्लाने
आनभिम्लानयोः
आनभिम्लानेषु