आनन्द शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आनन्दः
आनन्दौ
आनन्दाः
सम्बोधन
आनन्द
आनन्दौ
आनन्दाः
द्वितीया
आनन्दम्
आनन्दौ
आनन्दान्
तृतीया
आनन्देन
आनन्दाभ्याम्
आनन्दैः
चतुर्थी
आनन्दाय
आनन्दाभ्याम्
आनन्देभ्यः
पञ्चमी
आनन्दात् / आनन्दाद्
आनन्दाभ्याम्
आनन्देभ्यः
षष्ठी
आनन्दस्य
आनन्दयोः
आनन्दानाम्
सप्तमी
आनन्दे
आनन्दयोः
आनन्देषु
 
एक
द्वि
बहु
प्रथमा
आनन्दः
आनन्दौ
आनन्दाः
सम्बोधन
आनन्द
आनन्दौ
आनन्दाः
द्वितीया
आनन्दम्
आनन्दौ
आनन्दान्
तृतीया
आनन्देन
आनन्दाभ्याम्
आनन्दैः
चतुर्थी
आनन्दाय
आनन्दाभ्याम्
आनन्देभ्यः
पञ्चमी
आनन्दात् / आनन्दाद्
आनन्दाभ्याम्
आनन्देभ्यः
षष्ठी
आनन्दस्य
आनन्दयोः
आनन्दानाम्
सप्तमी
आनन्दे
आनन्दयोः
आनन्देषु


अन्याः