आनन शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आननम्
आनने
आननानि
सम्बोधन
आनन
आनने
आननानि
द्वितीया
आननम्
आनने
आननानि
तृतीया
आननेन
आननाभ्याम्
आननैः
चतुर्थी
आननाय
आननाभ्याम्
आननेभ्यः
पञ्चमी
आननात् / आननाद्
आननाभ्याम्
आननेभ्यः
षष्ठी
आननस्य
आननयोः
आननानाम्
सप्तमी
आनने
आननयोः
आननेषु
 
एक
द्वि
बहु
प्रथमा
आननम्
आनने
आननानि
सम्बोधन
आनन
आनने
आननानि
द्वितीया
आननम्
आनने
आननानि
तृतीया
आननेन
आननाभ्याम्
आननैः
चतुर्थी
आननाय
आननाभ्याम्
आननेभ्यः
पञ्चमी
आननात् / आननाद्
आननाभ्याम्
आननेभ्यः
षष्ठी
आननस्य
आननयोः
आननानाम्
सप्तमी
आनने
आननयोः
आननेषु