आनडुह्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आनडुह्यः
आनडुह्यौ
आनडुह्याः
सम्बोधन
आनडुह्य
आनडुह्यौ
आनडुह्याः
द्वितीया
आनडुह्यम्
आनडुह्यौ
आनडुह्यान्
तृतीया
आनडुह्येन
आनडुह्याभ्याम्
आनडुह्यैः
चतुर्थी
आनडुह्याय
आनडुह्याभ्याम्
आनडुह्येभ्यः
पञ्चमी
आनडुह्यात् / आनडुह्याद्
आनडुह्याभ्याम्
आनडुह्येभ्यः
षष्ठी
आनडुह्यस्य
आनडुह्ययोः
आनडुह्यानाम्
सप्तमी
आनडुह्ये
आनडुह्ययोः
आनडुह्येषु
 
एक
द्वि
बहु
प्रथमा
आनडुह्यः
आनडुह्यौ
आनडुह्याः
सम्बोधन
आनडुह्य
आनडुह्यौ
आनडुह्याः
द्वितीया
आनडुह्यम्
आनडुह्यौ
आनडुह्यान्
तृतीया
आनडुह्येन
आनडुह्याभ्याम्
आनडुह्यैः
चतुर्थी
आनडुह्याय
आनडुह्याभ्याम्
आनडुह्येभ्यः
पञ्चमी
आनडुह्यात् / आनडुह्याद्
आनडुह्याभ्याम्
आनडुह्येभ्यः
षष्ठी
आनडुह्यस्य
आनडुह्ययोः
आनडुह्यानाम्
सप्तमी
आनडुह्ये
आनडुह्ययोः
आनडुह्येषु