आध्वर्यव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आध्वर्यवः
आध्वर्यवौ
आध्वर्यवाः
सम्बोधन
आध्वर्यव
आध्वर्यवौ
आध्वर्यवाः
द्वितीया
आध्वर्यवम्
आध्वर्यवौ
आध्वर्यवान्
तृतीया
आध्वर्यवेण
आध्वर्यवाभ्याम्
आध्वर्यवैः
चतुर्थी
आध्वर्यवाय
आध्वर्यवाभ्याम्
आध्वर्यवेभ्यः
पञ्चमी
आध्वर्यवात् / आध्वर्यवाद्
आध्वर्यवाभ्याम्
आध्वर्यवेभ्यः
षष्ठी
आध्वर्यवस्य
आध्वर्यवयोः
आध्वर्यवाणाम्
सप्तमी
आध्वर्यवे
आध्वर्यवयोः
आध्वर्यवेषु
 
एक
द्वि
बहु
प्रथमा
आध्वर्यवः
आध्वर्यवौ
आध्वर्यवाः
सम्बोधन
आध्वर्यव
आध्वर्यवौ
आध्वर्यवाः
द्वितीया
आध्वर्यवम्
आध्वर्यवौ
आध्वर्यवान्
तृतीया
आध्वर्यवेण
आध्वर्यवाभ्याम्
आध्वर्यवैः
चतुर्थी
आध्वर्यवाय
आध्वर्यवाभ्याम्
आध्वर्यवेभ्यः
पञ्चमी
आध्वर्यवात् / आध्वर्यवाद्
आध्वर्यवाभ्याम्
आध्वर्यवेभ्यः
षष्ठी
आध्वर्यवस्य
आध्वर्यवयोः
आध्वर्यवाणाम्
सप्तमी
आध्वर्यवे
आध्वर्यवयोः
आध्वर्यवेषु


अन्याः