आध्यश्वीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आध्यश्वीयः
आध्यश्वीयौ
आध्यश्वीयाः
सम्बोधन
आध्यश्वीय
आध्यश्वीयौ
आध्यश्वीयाः
द्वितीया
आध्यश्वीयम्
आध्यश्वीयौ
आध्यश्वीयान्
तृतीया
आध्यश्वीयेन
आध्यश्वीयाभ्याम्
आध्यश्वीयैः
चतुर्थी
आध्यश्वीयाय
आध्यश्वीयाभ्याम्
आध्यश्वीयेभ्यः
पञ्चमी
आध्यश्वीयात् / आध्यश्वीयाद्
आध्यश्वीयाभ्याम्
आध्यश्वीयेभ्यः
षष्ठी
आध्यश्वीयस्य
आध्यश्वीययोः
आध्यश्वीयानाम्
सप्तमी
आध्यश्वीये
आध्यश्वीययोः
आध्यश्वीयेषु
 
एक
द्वि
बहु
प्रथमा
आध्यश्वीयः
आध्यश्वीयौ
आध्यश्वीयाः
सम्बोधन
आध्यश्वीय
आध्यश्वीयौ
आध्यश्वीयाः
द्वितीया
आध्यश्वीयम्
आध्यश्वीयौ
आध्यश्वीयान्
तृतीया
आध्यश्वीयेन
आध्यश्वीयाभ्याम्
आध्यश्वीयैः
चतुर्थी
आध्यश्वीयाय
आध्यश्वीयाभ्याम्
आध्यश्वीयेभ्यः
पञ्चमी
आध्यश्वीयात् / आध्यश्वीयाद्
आध्यश्वीयाभ्याम्
आध्यश्वीयेभ्यः
षष्ठी
आध्यश्वीयस्य
आध्यश्वीययोः
आध्यश्वीयानाम्
सप्तमी
आध्यश्वीये
आध्यश्वीययोः
आध्यश्वीयेषु


अन्याः